| Question | Answer |
| प्रथमः गणः | भ्वादिः - भवति खाद् (खादति), पठ् (पठति) |
| द्वितीयः गणः | अदादिः - अत्ति अस् (अस्ति), हन् (हन्ति) |
| तृतीयः गणः | जुहोत्यादिः - जुहोति दा (ददाति), धा (दधाति), |
| चतुर्थः गणः | दिवादिः - दीव्यति नश् (नश्यति), नृत् (नृत्यति) |
| पञ्चमः गणः | स्वादिः - सुनोति आप् (आप्नोति), चि (चिनोति) |
| षष्ठः गणः | तुदादिः - तुदति मिल् (मिलति), लिख् (लिखति) |
| सप्तमः गणः | रुधादिः - रुणद्धि छिद् (छिनत्ति), तृद् (तृणत्ति) |
| अष्टमः गणः | तनादिः - तनोति कृ (करोति), तृण् (तृणोति=खादति), |
| नवमः गण: | क्र्यादिः - क्रीणाति ग्रह् (गृह्णाति), ज्ञा (जानाति) |
| दशमः गणः | चुरादिः - चोरयति प्रेष् (प्रेषयति), कथ् (कथयति) |
Want to create your own Flashcards for free with GoConqr? Learn more.